Declension table of ?duritārṇava

Deva

MasculineSingularDualPlural
Nominativeduritārṇavaḥ duritārṇavau duritārṇavāḥ
Vocativeduritārṇava duritārṇavau duritārṇavāḥ
Accusativeduritārṇavam duritārṇavau duritārṇavān
Instrumentalduritārṇavena duritārṇavābhyām duritārṇavaiḥ duritārṇavebhiḥ
Dativeduritārṇavāya duritārṇavābhyām duritārṇavebhyaḥ
Ablativeduritārṇavāt duritārṇavābhyām duritārṇavebhyaḥ
Genitiveduritārṇavasya duritārṇavayoḥ duritārṇavānām
Locativeduritārṇave duritārṇavayoḥ duritārṇaveṣu

Compound duritārṇava -

Adverb -duritārṇavam -duritārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria