Declension table of durita

Deva

NeuterSingularDualPlural
Nominativeduritam durite duritāni duritā
Vocativedurita durite duritāni
Accusativeduritam durite duritāni
Instrumentalduritena duritābhyām duritaiḥ
Dativeduritāya duritābhyām duritebhyaḥ
Ablativeduritāt duritābhyām duritebhyaḥ
Genitiveduritasya duritayoḥ duritānām
Locativedurite duritayoḥ duriteṣu

Compound durita -

Adverb -duritam -duritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria