Declension table of ?durīśa

Deva

MasculineSingularDualPlural
Nominativedurīśaḥ durīśau durīśāḥ
Vocativedurīśa durīśau durīśāḥ
Accusativedurīśam durīśau durīśān
Instrumentaldurīśena durīśābhyām durīśaiḥ durīśebhiḥ
Dativedurīśāya durīśābhyām durīśebhyaḥ
Ablativedurīśāt durīśābhyām durīśebhyaḥ
Genitivedurīśasya durīśayoḥ durīśānām
Locativedurīśe durīśayoḥ durīśeṣu

Compound durīśa -

Adverb -durīśam -durīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria