Declension table of ?durīkṣā

Deva

FeminineSingularDualPlural
Nominativedurīkṣā durīkṣe durīkṣāḥ
Vocativedurīkṣe durīkṣe durīkṣāḥ
Accusativedurīkṣām durīkṣe durīkṣāḥ
Instrumentaldurīkṣayā durīkṣābhyām durīkṣābhiḥ
Dativedurīkṣāyai durīkṣābhyām durīkṣābhyaḥ
Ablativedurīkṣāyāḥ durīkṣābhyām durīkṣābhyaḥ
Genitivedurīkṣāyāḥ durīkṣayoḥ durīkṣāṇām
Locativedurīkṣāyām durīkṣayoḥ durīkṣāsu

Adverb -durīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria