Declension table of ?durīkṣa

Deva

NeuterSingularDualPlural
Nominativedurīkṣam durīkṣe durīkṣāṇi
Vocativedurīkṣa durīkṣe durīkṣāṇi
Accusativedurīkṣam durīkṣe durīkṣāṇi
Instrumentaldurīkṣeṇa durīkṣābhyām durīkṣaiḥ
Dativedurīkṣāya durīkṣābhyām durīkṣebhyaḥ
Ablativedurīkṣāt durīkṣābhyām durīkṣebhyaḥ
Genitivedurīkṣasya durīkṣayoḥ durīkṣāṇām
Locativedurīkṣe durīkṣayoḥ durīkṣeṣu

Compound durīkṣa -

Adverb -durīkṣam -durīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria