Declension table of ?durīkṣa

Deva

MasculineSingularDualPlural
Nominativedurīkṣaḥ durīkṣau durīkṣāḥ
Vocativedurīkṣa durīkṣau durīkṣāḥ
Accusativedurīkṣam durīkṣau durīkṣān
Instrumentaldurīkṣeṇa durīkṣābhyām durīkṣaiḥ durīkṣebhiḥ
Dativedurīkṣāya durīkṣābhyām durīkṣebhyaḥ
Ablativedurīkṣāt durīkṣābhyām durīkṣebhyaḥ
Genitivedurīkṣasya durīkṣayoḥ durīkṣāṇām
Locativedurīkṣe durīkṣayoḥ durīkṣeṣu

Compound durīkṣa -

Adverb -durīkṣam -durīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria