Declension table of ?durīha

Deva

NeuterSingularDualPlural
Nominativedurīham durīhe durīhāṇi
Vocativedurīha durīhe durīhāṇi
Accusativedurīham durīhe durīhāṇi
Instrumentaldurīheṇa durīhābhyām durīhaiḥ
Dativedurīhāya durīhābhyām durīhebhyaḥ
Ablativedurīhāt durīhābhyām durīhebhyaḥ
Genitivedurīhasya durīhayoḥ durīhāṇām
Locativedurīhe durīhayoḥ durīheṣu

Compound durīha -

Adverb -durīham -durīhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria