Declension table of ?durīṣaṇā

Deva

FeminineSingularDualPlural
Nominativedurīṣaṇā durīṣaṇe durīṣaṇāḥ
Vocativedurīṣaṇe durīṣaṇe durīṣaṇāḥ
Accusativedurīṣaṇām durīṣaṇe durīṣaṇāḥ
Instrumentaldurīṣaṇayā durīṣaṇābhyām durīṣaṇābhiḥ
Dativedurīṣaṇāyai durīṣaṇābhyām durīṣaṇābhyaḥ
Ablativedurīṣaṇāyāḥ durīṣaṇābhyām durīṣaṇābhyaḥ
Genitivedurīṣaṇāyāḥ durīṣaṇayoḥ durīṣaṇānām
Locativedurīṣaṇāyām durīṣaṇayoḥ durīṣaṇāsu

Adverb -durīṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria