Declension table of ?duriṣṭakṛt

Deva

MasculineSingularDualPlural
Nominativeduriṣṭakṛt duriṣṭakṛtau duriṣṭakṛtaḥ
Vocativeduriṣṭakṛt duriṣṭakṛtau duriṣṭakṛtaḥ
Accusativeduriṣṭakṛtam duriṣṭakṛtau duriṣṭakṛtaḥ
Instrumentalduriṣṭakṛtā duriṣṭakṛdbhyām duriṣṭakṛdbhiḥ
Dativeduriṣṭakṛte duriṣṭakṛdbhyām duriṣṭakṛdbhyaḥ
Ablativeduriṣṭakṛtaḥ duriṣṭakṛdbhyām duriṣṭakṛdbhyaḥ
Genitiveduriṣṭakṛtaḥ duriṣṭakṛtoḥ duriṣṭakṛtām
Locativeduriṣṭakṛti duriṣṭakṛtoḥ duriṣṭakṛtsu

Compound duriṣṭakṛt -

Adverb -duriṣṭakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria