Declension table of ?duriṣṭā

Deva

FeminineSingularDualPlural
Nominativeduriṣṭā duriṣṭe duriṣṭāḥ
Vocativeduriṣṭe duriṣṭe duriṣṭāḥ
Accusativeduriṣṭām duriṣṭe duriṣṭāḥ
Instrumentalduriṣṭayā duriṣṭābhyām duriṣṭābhiḥ
Dativeduriṣṭāyai duriṣṭābhyām duriṣṭābhyaḥ
Ablativeduriṣṭāyāḥ duriṣṭābhyām duriṣṭābhyaḥ
Genitiveduriṣṭāyāḥ duriṣṭayoḥ duriṣṭānām
Locativeduriṣṭāyām duriṣṭayoḥ duriṣṭāsu

Adverb -duriṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria