Declension table of ?duriṣṭa

Deva

MasculineSingularDualPlural
Nominativeduriṣṭaḥ duriṣṭau duriṣṭāḥ
Vocativeduriṣṭa duriṣṭau duriṣṭāḥ
Accusativeduriṣṭam duriṣṭau duriṣṭān
Instrumentalduriṣṭena duriṣṭābhyām duriṣṭaiḥ duriṣṭebhiḥ
Dativeduriṣṭāya duriṣṭābhyām duriṣṭebhyaḥ
Ablativeduriṣṭāt duriṣṭābhyām duriṣṭebhyaḥ
Genitiveduriṣṭasya duriṣṭayoḥ duriṣṭānām
Locativeduriṣṭe duriṣṭayoḥ duriṣṭeṣu

Compound duriṣṭa -

Adverb -duriṣṭam -duriṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria