Declension table of ?durhutā

Deva

FeminineSingularDualPlural
Nominativedurhutā durhute durhutāḥ
Vocativedurhute durhute durhutāḥ
Accusativedurhutām durhute durhutāḥ
Instrumentaldurhutayā durhutābhyām durhutābhiḥ
Dativedurhutāyai durhutābhyām durhutābhyaḥ
Ablativedurhutāyāḥ durhutābhyām durhutābhyaḥ
Genitivedurhutāyāḥ durhutayoḥ durhutānām
Locativedurhutāyām durhutayoḥ durhutāsu

Adverb -durhutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria