Declension table of ?durhārd

Deva

MasculineSingularDualPlural
Nominativedurhārt durhārdau durhārdaḥ
Vocativedurhārt durhārdau durhārdaḥ
Accusativedurhārdam durhārdau durhārdaḥ
Instrumentaldurhārdā durhārdbhyām durhārdbhiḥ
Dativedurhārde durhārdbhyām durhārdbhyaḥ
Ablativedurhārdaḥ durhārdbhyām durhārdbhyaḥ
Genitivedurhārdaḥ durhārdoḥ durhārdām
Locativedurhārdi durhārdoḥ durhārtsu

Compound durhārt -

Adverb -durhārt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria