Declension table of ?durhaṇāyu

Deva

NeuterSingularDualPlural
Nominativedurhaṇāyu durhaṇāyunī durhaṇāyūni
Vocativedurhaṇāyu durhaṇāyunī durhaṇāyūni
Accusativedurhaṇāyu durhaṇāyunī durhaṇāyūni
Instrumentaldurhaṇāyunā durhaṇāyubhyām durhaṇāyubhiḥ
Dativedurhaṇāyune durhaṇāyubhyām durhaṇāyubhyaḥ
Ablativedurhaṇāyunaḥ durhaṇāyubhyām durhaṇāyubhyaḥ
Genitivedurhaṇāyunaḥ durhaṇāyunoḥ durhaṇāyūnām
Locativedurhaṇāyuni durhaṇāyunoḥ durhaṇāyuṣu

Compound durhaṇāyu -

Adverb -durhaṇāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria