Declension table of ?durhaṇāyu

Deva

MasculineSingularDualPlural
Nominativedurhaṇāyuḥ durhaṇāyū durhaṇāyavaḥ
Vocativedurhaṇāyo durhaṇāyū durhaṇāyavaḥ
Accusativedurhaṇāyum durhaṇāyū durhaṇāyūn
Instrumentaldurhaṇāyunā durhaṇāyubhyām durhaṇāyubhiḥ
Dativedurhaṇāyave durhaṇāyubhyām durhaṇāyubhyaḥ
Ablativedurhaṇāyoḥ durhaṇāyubhyām durhaṇāyubhyaḥ
Genitivedurhaṇāyoḥ durhaṇāyvoḥ durhaṇāyūnām
Locativedurhaṇāyau durhaṇāyvoḥ durhaṇāyuṣu

Compound durhaṇāyu -

Adverb -durhaṇāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria