Declension table of ?durhaṇāvatā

Deva

FeminineSingularDualPlural
Nominativedurhaṇāvatā durhaṇāvate durhaṇāvatāḥ
Vocativedurhaṇāvate durhaṇāvate durhaṇāvatāḥ
Accusativedurhaṇāvatām durhaṇāvate durhaṇāvatāḥ
Instrumentaldurhaṇāvatayā durhaṇāvatābhyām durhaṇāvatābhiḥ
Dativedurhaṇāvatāyai durhaṇāvatābhyām durhaṇāvatābhyaḥ
Ablativedurhaṇāvatāyāḥ durhaṇāvatābhyām durhaṇāvatābhyaḥ
Genitivedurhaṇāvatāyāḥ durhaṇāvatayoḥ durhaṇāvatānām
Locativedurhaṇāvatāyām durhaṇāvatayoḥ durhaṇāvatāsu

Adverb -durhaṇāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria