Declension table of ?durhaṇāvat

Deva

MasculineSingularDualPlural
Nominativedurhaṇāvān durhaṇāvantau durhaṇāvantaḥ
Vocativedurhaṇāvan durhaṇāvantau durhaṇāvantaḥ
Accusativedurhaṇāvantam durhaṇāvantau durhaṇāvataḥ
Instrumentaldurhaṇāvatā durhaṇāvadbhyām durhaṇāvadbhiḥ
Dativedurhaṇāvate durhaṇāvadbhyām durhaṇāvadbhyaḥ
Ablativedurhaṇāvataḥ durhaṇāvadbhyām durhaṇāvadbhyaḥ
Genitivedurhaṇāvataḥ durhaṇāvatoḥ durhaṇāvatām
Locativedurhaṇāvati durhaṇāvatoḥ durhaṇāvatsu

Compound durhaṇāvat -

Adverb -durhaṇāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria