Declension table of ?durhṛta

Deva

NeuterSingularDualPlural
Nominativedurhṛtam durhṛte durhṛtāni
Vocativedurhṛta durhṛte durhṛtāni
Accusativedurhṛtam durhṛte durhṛtāni
Instrumentaldurhṛtena durhṛtābhyām durhṛtaiḥ
Dativedurhṛtāya durhṛtābhyām durhṛtebhyaḥ
Ablativedurhṛtāt durhṛtābhyām durhṛtebhyaḥ
Genitivedurhṛtasya durhṛtayoḥ durhṛtānām
Locativedurhṛte durhṛtayoḥ durhṛteṣu

Compound durhṛta -

Adverb -durhṛtam -durhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria