Declension table of ?durhṛta

Deva

MasculineSingularDualPlural
Nominativedurhṛtaḥ durhṛtau durhṛtāḥ
Vocativedurhṛta durhṛtau durhṛtāḥ
Accusativedurhṛtam durhṛtau durhṛtān
Instrumentaldurhṛtena durhṛtābhyām durhṛtaiḥ durhṛtebhiḥ
Dativedurhṛtāya durhṛtābhyām durhṛtebhyaḥ
Ablativedurhṛtāt durhṛtābhyām durhṛtebhyaḥ
Genitivedurhṛtasya durhṛtayoḥ durhṛtānām
Locativedurhṛte durhṛtayoḥ durhṛteṣu

Compound durhṛta -

Adverb -durhṛtam -durhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria