Declension table of ?durhṛdayā

Deva

FeminineSingularDualPlural
Nominativedurhṛdayā durhṛdaye durhṛdayāḥ
Vocativedurhṛdaye durhṛdaye durhṛdayāḥ
Accusativedurhṛdayām durhṛdaye durhṛdayāḥ
Instrumentaldurhṛdayayā durhṛdayābhyām durhṛdayābhiḥ
Dativedurhṛdayāyai durhṛdayābhyām durhṛdayābhyaḥ
Ablativedurhṛdayāyāḥ durhṛdayābhyām durhṛdayābhyaḥ
Genitivedurhṛdayāyāḥ durhṛdayayoḥ durhṛdayānām
Locativedurhṛdayāyām durhṛdayayoḥ durhṛdayāsu

Adverb -durhṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria