Declension table of ?durhṛdaya

Deva

NeuterSingularDualPlural
Nominativedurhṛdayam durhṛdaye durhṛdayāni
Vocativedurhṛdaya durhṛdaye durhṛdayāni
Accusativedurhṛdayam durhṛdaye durhṛdayāni
Instrumentaldurhṛdayena durhṛdayābhyām durhṛdayaiḥ
Dativedurhṛdayāya durhṛdayābhyām durhṛdayebhyaḥ
Ablativedurhṛdayāt durhṛdayābhyām durhṛdayebhyaḥ
Genitivedurhṛdayasya durhṛdayayoḥ durhṛdayānām
Locativedurhṛdaye durhṛdayayoḥ durhṛdayeṣu

Compound durhṛdaya -

Adverb -durhṛdayam -durhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria