Declension table of ?durhṛṇāyu

Deva

NeuterSingularDualPlural
Nominativedurhṛṇāyu durhṛṇāyunī durhṛṇāyūni
Vocativedurhṛṇāyu durhṛṇāyunī durhṛṇāyūni
Accusativedurhṛṇāyu durhṛṇāyunī durhṛṇāyūni
Instrumentaldurhṛṇāyunā durhṛṇāyubhyām durhṛṇāyubhiḥ
Dativedurhṛṇāyune durhṛṇāyubhyām durhṛṇāyubhyaḥ
Ablativedurhṛṇāyunaḥ durhṛṇāyubhyām durhṛṇāyubhyaḥ
Genitivedurhṛṇāyunaḥ durhṛṇāyunoḥ durhṛṇāyūnām
Locativedurhṛṇāyuni durhṛṇāyunoḥ durhṛṇāyuṣu

Compound durhṛṇāyu -

Adverb -durhṛṇāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria