Declension table of ?durgrāhyahṛdaya

Deva

NeuterSingularDualPlural
Nominativedurgrāhyahṛdayam durgrāhyahṛdaye durgrāhyahṛdayāni
Vocativedurgrāhyahṛdaya durgrāhyahṛdaye durgrāhyahṛdayāni
Accusativedurgrāhyahṛdayam durgrāhyahṛdaye durgrāhyahṛdayāni
Instrumentaldurgrāhyahṛdayena durgrāhyahṛdayābhyām durgrāhyahṛdayaiḥ
Dativedurgrāhyahṛdayāya durgrāhyahṛdayābhyām durgrāhyahṛdayebhyaḥ
Ablativedurgrāhyahṛdayāt durgrāhyahṛdayābhyām durgrāhyahṛdayebhyaḥ
Genitivedurgrāhyahṛdayasya durgrāhyahṛdayayoḥ durgrāhyahṛdayānām
Locativedurgrāhyahṛdaye durgrāhyahṛdayayoḥ durgrāhyahṛdayeṣu

Compound durgrāhyahṛdaya -

Adverb -durgrāhyahṛdayam -durgrāhyahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria