Declension table of durgrāhya

Deva

NeuterSingularDualPlural
Nominativedurgrāhyam durgrāhye durgrāhyāṇi
Vocativedurgrāhya durgrāhye durgrāhyāṇi
Accusativedurgrāhyam durgrāhye durgrāhyāṇi
Instrumentaldurgrāhyeṇa durgrāhyābhyām durgrāhyaiḥ
Dativedurgrāhyāya durgrāhyābhyām durgrāhyebhyaḥ
Ablativedurgrāhyāt durgrāhyābhyām durgrāhyebhyaḥ
Genitivedurgrāhyasya durgrāhyayoḥ durgrāhyāṇām
Locativedurgrāhye durgrāhyayoḥ durgrāhyeṣu

Compound durgrāhya -

Adverb -durgrāhyam -durgrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria