Declension table of ?durgotsavatattva

Deva

NeuterSingularDualPlural
Nominativedurgotsavatattvam durgotsavatattve durgotsavatattvāni
Vocativedurgotsavatattva durgotsavatattve durgotsavatattvāni
Accusativedurgotsavatattvam durgotsavatattve durgotsavatattvāni
Instrumentaldurgotsavatattvena durgotsavatattvābhyām durgotsavatattvaiḥ
Dativedurgotsavatattvāya durgotsavatattvābhyām durgotsavatattvebhyaḥ
Ablativedurgotsavatattvāt durgotsavatattvābhyām durgotsavatattvebhyaḥ
Genitivedurgotsavatattvasya durgotsavatattvayoḥ durgotsavatattvānām
Locativedurgotsavatattve durgotsavatattvayoḥ durgotsavatattveṣu

Compound durgotsavatattva -

Adverb -durgotsavatattvam -durgotsavatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria