Declension table of ?durgotsava

Deva

MasculineSingularDualPlural
Nominativedurgotsavaḥ durgotsavau durgotsavāḥ
Vocativedurgotsava durgotsavau durgotsavāḥ
Accusativedurgotsavam durgotsavau durgotsavān
Instrumentaldurgotsavena durgotsavābhyām durgotsavaiḥ durgotsavebhiḥ
Dativedurgotsavāya durgotsavābhyām durgotsavebhyaḥ
Ablativedurgotsavāt durgotsavābhyām durgotsavebhyaḥ
Genitivedurgotsavasya durgotsavayoḥ durgotsavānām
Locativedurgotsave durgotsavayoḥ durgotsaveṣu

Compound durgotsava -

Adverb -durgotsavam -durgotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria