Declension table of ?durgoṣṭhī

Deva

FeminineSingularDualPlural
Nominativedurgoṣṭhī durgoṣṭhyau durgoṣṭhyaḥ
Vocativedurgoṣṭhi durgoṣṭhyau durgoṣṭhyaḥ
Accusativedurgoṣṭhīm durgoṣṭhyau durgoṣṭhīḥ
Instrumentaldurgoṣṭhyā durgoṣṭhībhyām durgoṣṭhībhiḥ
Dativedurgoṣṭhyai durgoṣṭhībhyām durgoṣṭhībhyaḥ
Ablativedurgoṣṭhyāḥ durgoṣṭhībhyām durgoṣṭhībhyaḥ
Genitivedurgoṣṭhyāḥ durgoṣṭhyoḥ durgoṣṭhīnām
Locativedurgoṣṭhyām durgoṣṭhyoḥ durgoṣṭhīṣu

Compound durgoṣṭhi - durgoṣṭhī -

Adverb -durgoṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria