Declension table of ?durghaṭatva

Deva

NeuterSingularDualPlural
Nominativedurghaṭatvam durghaṭatve durghaṭatvāni
Vocativedurghaṭatva durghaṭatve durghaṭatvāni
Accusativedurghaṭatvam durghaṭatve durghaṭatvāni
Instrumentaldurghaṭatvena durghaṭatvābhyām durghaṭatvaiḥ
Dativedurghaṭatvāya durghaṭatvābhyām durghaṭatvebhyaḥ
Ablativedurghaṭatvāt durghaṭatvābhyām durghaṭatvebhyaḥ
Genitivedurghaṭatvasya durghaṭatvayoḥ durghaṭatvānām
Locativedurghaṭatve durghaṭatvayoḥ durghaṭatveṣu

Compound durghaṭatva -

Adverb -durghaṭatvam -durghaṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria