Declension table of ?durghaṭakāvya

Deva

NeuterSingularDualPlural
Nominativedurghaṭakāvyam durghaṭakāvye durghaṭakāvyāni
Vocativedurghaṭakāvya durghaṭakāvye durghaṭakāvyāni
Accusativedurghaṭakāvyam durghaṭakāvye durghaṭakāvyāni
Instrumentaldurghaṭakāvyena durghaṭakāvyābhyām durghaṭakāvyaiḥ
Dativedurghaṭakāvyāya durghaṭakāvyābhyām durghaṭakāvyebhyaḥ
Ablativedurghaṭakāvyāt durghaṭakāvyābhyām durghaṭakāvyebhyaḥ
Genitivedurghaṭakāvyasya durghaṭakāvyayoḥ durghaṭakāvyānām
Locativedurghaṭakāvye durghaṭakāvyayoḥ durghaṭakāvyeṣu

Compound durghaṭakāvya -

Adverb -durghaṭakāvyam -durghaṭakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria