Declension table of ?durghaṭaghātana

Deva

NeuterSingularDualPlural
Nominativedurghaṭaghātanam durghaṭaghātane durghaṭaghātanāni
Vocativedurghaṭaghātana durghaṭaghātane durghaṭaghātanāni
Accusativedurghaṭaghātanam durghaṭaghātane durghaṭaghātanāni
Instrumentaldurghaṭaghātanena durghaṭaghātanābhyām durghaṭaghātanaiḥ
Dativedurghaṭaghātanāya durghaṭaghātanābhyām durghaṭaghātanebhyaḥ
Ablativedurghaṭaghātanāt durghaṭaghātanābhyām durghaṭaghātanebhyaḥ
Genitivedurghaṭaghātanasya durghaṭaghātanayoḥ durghaṭaghātanānām
Locativedurghaṭaghātane durghaṭaghātanayoḥ durghaṭaghātaneṣu

Compound durghaṭaghātana -

Adverb -durghaṭaghātanam -durghaṭaghātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria