Declension table of ?durghaṭārthaprakāśikā

Deva

FeminineSingularDualPlural
Nominativedurghaṭārthaprakāśikā durghaṭārthaprakāśike durghaṭārthaprakāśikāḥ
Vocativedurghaṭārthaprakāśike durghaṭārthaprakāśike durghaṭārthaprakāśikāḥ
Accusativedurghaṭārthaprakāśikām durghaṭārthaprakāśike durghaṭārthaprakāśikāḥ
Instrumentaldurghaṭārthaprakāśikayā durghaṭārthaprakāśikābhyām durghaṭārthaprakāśikābhiḥ
Dativedurghaṭārthaprakāśikāyai durghaṭārthaprakāśikābhyām durghaṭārthaprakāśikābhyaḥ
Ablativedurghaṭārthaprakāśikāyāḥ durghaṭārthaprakāśikābhyām durghaṭārthaprakāśikābhyaḥ
Genitivedurghaṭārthaprakāśikāyāḥ durghaṭārthaprakāśikayoḥ durghaṭārthaprakāśikānām
Locativedurghaṭārthaprakāśikāyām durghaṭārthaprakāśikayoḥ durghaṭārthaprakāśikāsu

Adverb -durghaṭārthaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria