Declension table of ?durgaśaila

Deva

MasculineSingularDualPlural
Nominativedurgaśailaḥ durgaśailau durgaśailāḥ
Vocativedurgaśaila durgaśailau durgaśailāḥ
Accusativedurgaśailam durgaśailau durgaśailān
Instrumentaldurgaśailena durgaśailābhyām durgaśailaiḥ durgaśailebhiḥ
Dativedurgaśailāya durgaśailābhyām durgaśailebhyaḥ
Ablativedurgaśailāt durgaśailābhyām durgaśailebhyaḥ
Genitivedurgaśailasya durgaśailayoḥ durgaśailānām
Locativedurgaśaile durgaśailayoḥ durgaśaileṣu

Compound durgaśaila -

Adverb -durgaśailam -durgaśailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria