Declension table of ?durgaya

Deva

MasculineSingularDualPlural
Nominativedurgayaḥ durgayau durgayāḥ
Vocativedurgaya durgayau durgayāḥ
Accusativedurgayam durgayau durgayān
Instrumentaldurgayeṇa durgayābhyām durgayaiḥ durgayebhiḥ
Dativedurgayāya durgayābhyām durgayebhyaḥ
Ablativedurgayāt durgayābhyām durgayebhyaḥ
Genitivedurgayasya durgayayoḥ durgayāṇām
Locativedurgaye durgayayoḥ durgayeṣu

Compound durgaya -

Adverb -durgayam -durgayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria