Declension table of ?durgatināśinī

Deva

FeminineSingularDualPlural
Nominativedurgatināśinī durgatināśinyau durgatināśinyaḥ
Vocativedurgatināśini durgatināśinyau durgatināśinyaḥ
Accusativedurgatināśinīm durgatināśinyau durgatināśinīḥ
Instrumentaldurgatināśinyā durgatināśinībhyām durgatināśinībhiḥ
Dativedurgatināśinyai durgatināśinībhyām durgatināśinībhyaḥ
Ablativedurgatināśinyāḥ durgatināśinībhyām durgatināśinībhyaḥ
Genitivedurgatināśinyāḥ durgatināśinyoḥ durgatināśinīnām
Locativedurgatināśinyām durgatināśinyoḥ durgatināśinīṣu

Compound durgatināśini - durgatināśinī -

Adverb -durgatināśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria