Declension table of ?durgati_ā

Deva

FeminineSingularDualPlural
Nominativedurgati_ā durgati_e durgati_āḥ
Vocativedurgati_e durgati_e durgati_āḥ
Accusativedurgati_ām durgati_e durgati_āḥ
Instrumentaldurgati_ayā durgati_ābhyām durgati_ābhiḥ
Dativedurgati_āyai durgati_ābhyām durgati_ābhyaḥ
Ablativedurgati_āyāḥ durgati_ābhyām durgati_ābhyaḥ
Genitivedurgati_āyāḥ durgati_ayoḥ durgati_ānām
Locativedurgati_āyām durgati_ayoḥ durgati_āsu

Adverb -durgati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria