Declension table of durgati

Deva

MasculineSingularDualPlural
Nominativedurgatiḥ durgatī durgatayaḥ
Vocativedurgate durgatī durgatayaḥ
Accusativedurgatim durgatī durgatīn
Instrumentaldurgatinā durgatibhyām durgatibhiḥ
Dativedurgataye durgatibhyām durgatibhyaḥ
Ablativedurgateḥ durgatibhyām durgatibhyaḥ
Genitivedurgateḥ durgatyoḥ durgatīnām
Locativedurgatau durgatyoḥ durgatiṣu

Compound durgati -

Adverb -durgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria