Declension table of durgati

Deva

FeminineSingularDualPlural
Nominativedurgatiḥ durgatī durgatayaḥ
Vocativedurgate durgatī durgatayaḥ
Accusativedurgatim durgatī durgatīḥ
Instrumentaldurgatyā durgatibhyām durgatibhiḥ
Dativedurgatyai durgataye durgatibhyām durgatibhyaḥ
Ablativedurgatyāḥ durgateḥ durgatibhyām durgatibhyaḥ
Genitivedurgatyāḥ durgateḥ durgatyoḥ durgatīnām
Locativedurgatyām durgatau durgatyoḥ durgatiṣu

Compound durgati -

Adverb -durgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria