Declension table of ?durgatatā

Deva

FeminineSingularDualPlural
Nominativedurgatatā durgatate durgatatāḥ
Vocativedurgatate durgatate durgatatāḥ
Accusativedurgatatām durgatate durgatatāḥ
Instrumentaldurgatatayā durgatatābhyām durgatatābhiḥ
Dativedurgatatāyai durgatatābhyām durgatatābhyaḥ
Ablativedurgatatāyāḥ durgatatābhyām durgatatābhyaḥ
Genitivedurgatatāyāḥ durgatatayoḥ durgatatānām
Locativedurgatatāyām durgatatayoḥ durgatatāsu

Adverb -durgatatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria