Declension table of ?durgatariṇī

Deva

FeminineSingularDualPlural
Nominativedurgatariṇī durgatariṇyau durgatariṇyaḥ
Vocativedurgatariṇi durgatariṇyau durgatariṇyaḥ
Accusativedurgatariṇīm durgatariṇyau durgatariṇīḥ
Instrumentaldurgatariṇyā durgatariṇībhyām durgatariṇībhiḥ
Dativedurgatariṇyai durgatariṇībhyām durgatariṇībhyaḥ
Ablativedurgatariṇyāḥ durgatariṇībhyām durgatariṇībhyaḥ
Genitivedurgatariṇyāḥ durgatariṇyoḥ durgatariṇīnām
Locativedurgatariṇyām durgatariṇyoḥ durgatariṇīṣu

Compound durgatariṇi - durgatariṇī -

Adverb -durgatariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria