Declension table of ?durgatā

Deva

FeminineSingularDualPlural
Nominativedurgatā durgate durgatāḥ
Vocativedurgate durgate durgatāḥ
Accusativedurgatām durgate durgatāḥ
Instrumentaldurgatayā durgatābhyām durgatābhiḥ
Dativedurgatāyai durgatābhyām durgatābhyaḥ
Ablativedurgatāyāḥ durgatābhyām durgatābhyaḥ
Genitivedurgatāyāḥ durgatayoḥ durgatānām
Locativedurgatāyām durgatayoḥ durgatāsu

Adverb -durgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria