Declension table of ?durgasiṃhī

Deva

FeminineSingularDualPlural
Nominativedurgasiṃhī durgasiṃhyau durgasiṃhyaḥ
Vocativedurgasiṃhi durgasiṃhyau durgasiṃhyaḥ
Accusativedurgasiṃhīm durgasiṃhyau durgasiṃhīḥ
Instrumentaldurgasiṃhyā durgasiṃhībhyām durgasiṃhībhiḥ
Dativedurgasiṃhyai durgasiṃhībhyām durgasiṃhībhyaḥ
Ablativedurgasiṃhyāḥ durgasiṃhībhyām durgasiṃhībhyaḥ
Genitivedurgasiṃhyāḥ durgasiṃhyoḥ durgasiṃhīnām
Locativedurgasiṃhyām durgasiṃhyoḥ durgasiṃhīṣu

Compound durgasiṃhi - durgasiṃhī -

Adverb -durgasiṃhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria