Declension table of ?durgasampad

Deva

FeminineSingularDualPlural
Nominativedurgasampāt durgasampadī durgasampādau durgasampādaḥ
Vocativedurgasampāt durgasampādau durgasampādaḥ
Accusativedurgasampādam durgasampādau durgasampādaḥ
Instrumentaldurgasampadā durgasampādbhyām durgasampādbhiḥ
Dativedurgasampade durgasampādbhyām durgasampādbhyaḥ
Ablativedurgasampadaḥ durgasampādbhyām durgasampādbhyaḥ
Genitivedurgasampadaḥ durgasampādoḥ durgasampādām
Locativedurgasampadi durgasampādoḥ durgasampātsu

Compound durgasampat -

Adverb -durgasampat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria