Declension table of ?durgasañcara

Deva

MasculineSingularDualPlural
Nominativedurgasañcaraḥ durgasañcarau durgasañcarāḥ
Vocativedurgasañcara durgasañcarau durgasañcarāḥ
Accusativedurgasañcaram durgasañcarau durgasañcarān
Instrumentaldurgasañcareṇa durgasañcarābhyām durgasañcaraiḥ durgasañcarebhiḥ
Dativedurgasañcarāya durgasañcarābhyām durgasañcarebhyaḥ
Ablativedurgasañcarāt durgasañcarābhyām durgasañcarebhyaḥ
Genitivedurgasañcarasya durgasañcarayoḥ durgasañcarāṇām
Locativedurgasañcare durgasañcarayoḥ durgasañcareṣu

Compound durgasañcara -

Adverb -durgasañcaram -durgasañcarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria