Declension table of ?durgasañcāra

Deva

MasculineSingularDualPlural
Nominativedurgasañcāraḥ durgasañcārau durgasañcārāḥ
Vocativedurgasañcāra durgasañcārau durgasañcārāḥ
Accusativedurgasañcāram durgasañcārau durgasañcārān
Instrumentaldurgasañcāreṇa durgasañcārābhyām durgasañcāraiḥ durgasañcārebhiḥ
Dativedurgasañcārāya durgasañcārābhyām durgasañcārebhyaḥ
Ablativedurgasañcārāt durgasañcārābhyām durgasañcārebhyaḥ
Genitivedurgasañcārasya durgasañcārayoḥ durgasañcārāṇām
Locativedurgasañcāre durgasañcārayoḥ durgasañcāreṣu

Compound durgasañcāra -

Adverb -durgasañcāram -durgasañcārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria