Declension table of ?durgapuṣpī

Deva

FeminineSingularDualPlural
Nominativedurgapuṣpī durgapuṣpyau durgapuṣpyaḥ
Vocativedurgapuṣpi durgapuṣpyau durgapuṣpyaḥ
Accusativedurgapuṣpīm durgapuṣpyau durgapuṣpīḥ
Instrumentaldurgapuṣpyā durgapuṣpībhyām durgapuṣpībhiḥ
Dativedurgapuṣpyai durgapuṣpībhyām durgapuṣpībhyaḥ
Ablativedurgapuṣpyāḥ durgapuṣpībhyām durgapuṣpībhyaḥ
Genitivedurgapuṣpyāḥ durgapuṣpyoḥ durgapuṣpīṇām
Locativedurgapuṣpyām durgapuṣpyoḥ durgapuṣpīṣu

Compound durgapuṣpi - durgapuṣpī -

Adverb -durgapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria