Declension table of ?durgapiśāca

Deva

MasculineSingularDualPlural
Nominativedurgapiśācaḥ durgapiśācau durgapiśācāḥ
Vocativedurgapiśāca durgapiśācau durgapiśācāḥ
Accusativedurgapiśācam durgapiśācau durgapiśācān
Instrumentaldurgapiśācena durgapiśācābhyām durgapiśācaiḥ durgapiśācebhiḥ
Dativedurgapiśācāya durgapiśācābhyām durgapiśācebhyaḥ
Ablativedurgapiśācāt durgapiśācābhyām durgapiśācebhyaḥ
Genitivedurgapiśācasya durgapiśācayoḥ durgapiśācānām
Locativedurgapiśāce durgapiśācayoḥ durgapiśāceṣu

Compound durgapiśāca -

Adverb -durgapiśācam -durgapiśācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria