Declension table of ?durgapadaprabodha

Deva

MasculineSingularDualPlural
Nominativedurgapadaprabodhaḥ durgapadaprabodhau durgapadaprabodhāḥ
Vocativedurgapadaprabodha durgapadaprabodhau durgapadaprabodhāḥ
Accusativedurgapadaprabodham durgapadaprabodhau durgapadaprabodhān
Instrumentaldurgapadaprabodhena durgapadaprabodhābhyām durgapadaprabodhaiḥ durgapadaprabodhebhiḥ
Dativedurgapadaprabodhāya durgapadaprabodhābhyām durgapadaprabodhebhyaḥ
Ablativedurgapadaprabodhāt durgapadaprabodhābhyām durgapadaprabodhebhyaḥ
Genitivedurgapadaprabodhasya durgapadaprabodhayoḥ durgapadaprabodhānām
Locativedurgapadaprabodhe durgapadaprabodhayoḥ durgapadaprabodheṣu

Compound durgapadaprabodha -

Adverb -durgapadaprabodham -durgapadaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria