Declension table of ?durganivāsinī

Deva

FeminineSingularDualPlural
Nominativedurganivāsinī durganivāsinyau durganivāsinyaḥ
Vocativedurganivāsini durganivāsinyau durganivāsinyaḥ
Accusativedurganivāsinīm durganivāsinyau durganivāsinīḥ
Instrumentaldurganivāsinyā durganivāsinībhyām durganivāsinībhiḥ
Dativedurganivāsinyai durganivāsinībhyām durganivāsinībhyaḥ
Ablativedurganivāsinyāḥ durganivāsinībhyām durganivāsinībhyaḥ
Genitivedurganivāsinyāḥ durganivāsinyoḥ durganivāsinīnām
Locativedurganivāsinyām durganivāsinyoḥ durganivāsinīṣu

Compound durganivāsini - durganivāsinī -

Adverb -durganivāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria