Declension table of ?durganivāsin

Deva

NeuterSingularDualPlural
Nominativedurganivāsi durganivāsinī durganivāsīni
Vocativedurganivāsin durganivāsi durganivāsinī durganivāsīni
Accusativedurganivāsi durganivāsinī durganivāsīni
Instrumentaldurganivāsinā durganivāsibhyām durganivāsibhiḥ
Dativedurganivāsine durganivāsibhyām durganivāsibhyaḥ
Ablativedurganivāsinaḥ durganivāsibhyām durganivāsibhyaḥ
Genitivedurganivāsinaḥ durganivāsinoḥ durganivāsinām
Locativedurganivāsini durganivāsinoḥ durganivāsiṣu

Compound durganivāsi -

Adverb -durganivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria