Declension table of ?durgandhatā

Deva

FeminineSingularDualPlural
Nominativedurgandhatā durgandhate durgandhatāḥ
Vocativedurgandhate durgandhate durgandhatāḥ
Accusativedurgandhatām durgandhate durgandhatāḥ
Instrumentaldurgandhatayā durgandhatābhyām durgandhatābhiḥ
Dativedurgandhatāyai durgandhatābhyām durgandhatābhyaḥ
Ablativedurgandhatāyāḥ durgandhatābhyām durgandhatābhyaḥ
Genitivedurgandhatāyāḥ durgandhatayoḥ durgandhatānām
Locativedurgandhatāyām durgandhatayoḥ durgandhatāsu

Adverb -durgandhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria